Declension table of bhūṣṇu

Deva

NeuterSingularDualPlural
Nominativebhūṣṇu bhūṣṇunī bhūṣṇūni
Vocativebhūṣṇu bhūṣṇunī bhūṣṇūni
Accusativebhūṣṇu bhūṣṇunī bhūṣṇūni
Instrumentalbhūṣṇunā bhūṣṇubhyām bhūṣṇubhiḥ
Dativebhūṣṇune bhūṣṇubhyām bhūṣṇubhyaḥ
Ablativebhūṣṇunaḥ bhūṣṇubhyām bhūṣṇubhyaḥ
Genitivebhūṣṇunaḥ bhūṣṇunoḥ bhūṣṇūnām
Locativebhūṣṇuni bhūṣṇunoḥ bhūṣṇuṣu

Compound bhūṣṇu -

Adverb -bhūṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria