Declension table of bhūṣṇu

Deva

MasculineSingularDualPlural
Nominativebhūṣṇuḥ bhūṣṇū bhūṣṇavaḥ
Vocativebhūṣṇo bhūṣṇū bhūṣṇavaḥ
Accusativebhūṣṇum bhūṣṇū bhūṣṇūn
Instrumentalbhūṣṇunā bhūṣṇubhyām bhūṣṇubhiḥ
Dativebhūṣṇave bhūṣṇubhyām bhūṣṇubhyaḥ
Ablativebhūṣṇoḥ bhūṣṇubhyām bhūṣṇubhyaḥ
Genitivebhūṣṇoḥ bhūṣṇvoḥ bhūṣṇūnām
Locativebhūṣṇau bhūṣṇvoḥ bhūṣṇuṣu

Compound bhūṣṇu -

Adverb -bhūṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria