सुबन्तावली ?भुक्त्वासुहिता

Roma

स्त्रीएकद्विबहु
प्रथमाभुक्त्वासुहिता भुक्त्वासुहिते भुक्त्वासुहिताः
सम्बोधनम्भुक्त्वासुहिते भुक्त्वासुहिते भुक्त्वासुहिताः
द्वितीयाभुक्त्वासुहिताम् भुक्त्वासुहिते भुक्त्वासुहिताः
तृतीयाभुक्त्वासुहितया भुक्त्वासुहिताभ्याम् भुक्त्वासुहिताभिः
चतुर्थीभुक्त्वासुहितायै भुक्त्वासुहिताभ्याम् भुक्त्वासुहिताभ्यः
पञ्चमीभुक्त्वासुहितायाः भुक्त्वासुहिताभ्याम् भुक्त्वासुहिताभ्यः
षष्ठीभुक्त्वासुहितायाः भुक्त्वासुहितयोः भुक्त्वासुहितानाम्
सप्तमीभुक्त्वासुहितायाम् भुक्त्वासुहितयोः भुक्त्वासुहितासु

अव्यय ॰भुक्त्वासुहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria