Declension table of ?bhuktotohiṣṭa

Deva

MasculineSingularDualPlural
Nominativebhuktotohiṣṭaḥ bhuktotohiṣṭau bhuktotohiṣṭāḥ
Vocativebhuktotohiṣṭa bhuktotohiṣṭau bhuktotohiṣṭāḥ
Accusativebhuktotohiṣṭam bhuktotohiṣṭau bhuktotohiṣṭān
Instrumentalbhuktotohiṣṭena bhuktotohiṣṭābhyām bhuktotohiṣṭaiḥ bhuktotohiṣṭebhiḥ
Dativebhuktotohiṣṭāya bhuktotohiṣṭābhyām bhuktotohiṣṭebhyaḥ
Ablativebhuktotohiṣṭāt bhuktotohiṣṭābhyām bhuktotohiṣṭebhyaḥ
Genitivebhuktotohiṣṭasya bhuktotohiṣṭayoḥ bhuktotohiṣṭānām
Locativebhuktotohiṣṭe bhuktotohiṣṭayoḥ bhuktotohiṣṭeṣu

Compound bhuktotohiṣṭa -

Adverb -bhuktotohiṣṭam -bhuktotohiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria