Declension table of ?bhuktocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativebhuktocchiṣṭam bhuktocchiṣṭe bhuktocchiṣṭāni
Vocativebhuktocchiṣṭa bhuktocchiṣṭe bhuktocchiṣṭāni
Accusativebhuktocchiṣṭam bhuktocchiṣṭe bhuktocchiṣṭāni
Instrumentalbhuktocchiṣṭena bhuktocchiṣṭābhyām bhuktocchiṣṭaiḥ
Dativebhuktocchiṣṭāya bhuktocchiṣṭābhyām bhuktocchiṣṭebhyaḥ
Ablativebhuktocchiṣṭāt bhuktocchiṣṭābhyām bhuktocchiṣṭebhyaḥ
Genitivebhuktocchiṣṭasya bhuktocchiṣṭayoḥ bhuktocchiṣṭānām
Locativebhuktocchiṣṭe bhuktocchiṣṭayoḥ bhuktocchiṣṭeṣu

Compound bhuktocchiṣṭa -

Adverb -bhuktocchiṣṭam -bhuktocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria