Declension table of bhuktaśeṣa

Deva

NeuterSingularDualPlural
Nominativebhuktaśeṣam bhuktaśeṣe bhuktaśeṣāṇi
Vocativebhuktaśeṣa bhuktaśeṣe bhuktaśeṣāṇi
Accusativebhuktaśeṣam bhuktaśeṣe bhuktaśeṣāṇi
Instrumentalbhuktaśeṣeṇa bhuktaśeṣābhyām bhuktaśeṣaiḥ
Dativebhuktaśeṣāya bhuktaśeṣābhyām bhuktaśeṣebhyaḥ
Ablativebhuktaśeṣāt bhuktaśeṣābhyām bhuktaśeṣebhyaḥ
Genitivebhuktaśeṣasya bhuktaśeṣayoḥ bhuktaśeṣāṇām
Locativebhuktaśeṣe bhuktaśeṣayoḥ bhuktaśeṣeṣu

Compound bhuktaśeṣa -

Adverb -bhuktaśeṣam -bhuktaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria