Declension table of ?bhuktavibhukta

Deva

MasculineSingularDualPlural
Nominativebhuktavibhuktaḥ bhuktavibhuktau bhuktavibhuktāḥ
Vocativebhuktavibhukta bhuktavibhuktau bhuktavibhuktāḥ
Accusativebhuktavibhuktam bhuktavibhuktau bhuktavibhuktān
Instrumentalbhuktavibhuktena bhuktavibhuktābhyām bhuktavibhuktaiḥ bhuktavibhuktebhiḥ
Dativebhuktavibhuktāya bhuktavibhuktābhyām bhuktavibhuktebhyaḥ
Ablativebhuktavibhuktāt bhuktavibhuktābhyām bhuktavibhuktebhyaḥ
Genitivebhuktavibhuktasya bhuktavibhuktayoḥ bhuktavibhuktānām
Locativebhuktavibhukte bhuktavibhuktayoḥ bhuktavibhukteṣu

Compound bhuktavibhukta -

Adverb -bhuktavibhuktam -bhuktavibhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria