Declension table of ?bhuktavat

Deva

NeuterSingularDualPlural
Nominativebhuktavat bhuktavantī bhuktavatī bhuktavanti
Vocativebhuktavat bhuktavantī bhuktavatī bhuktavanti
Accusativebhuktavat bhuktavantī bhuktavatī bhuktavanti
Instrumentalbhuktavatā bhuktavadbhyām bhuktavadbhiḥ
Dativebhuktavate bhuktavadbhyām bhuktavadbhyaḥ
Ablativebhuktavataḥ bhuktavadbhyām bhuktavadbhyaḥ
Genitivebhuktavataḥ bhuktavatoḥ bhuktavatām
Locativebhuktavati bhuktavatoḥ bhuktavatsu

Adverb -bhuktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria