Declension table of ?bhuktavat

Deva

MasculineSingularDualPlural
Nominativebhuktavān bhuktavantau bhuktavantaḥ
Vocativebhuktavan bhuktavantau bhuktavantaḥ
Accusativebhuktavantam bhuktavantau bhuktavataḥ
Instrumentalbhuktavatā bhuktavadbhyām bhuktavadbhiḥ
Dativebhuktavate bhuktavadbhyām bhuktavadbhyaḥ
Ablativebhuktavataḥ bhuktavadbhyām bhuktavadbhyaḥ
Genitivebhuktavataḥ bhuktavatoḥ bhuktavatām
Locativebhuktavati bhuktavatoḥ bhuktavatsu

Compound bhuktavat -

Adverb -bhuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria