Declension table of bhujyu

Deva

MasculineSingularDualPlural
Nominativebhujyuḥ bhujyū bhujyavaḥ
Vocativebhujyo bhujyū bhujyavaḥ
Accusativebhujyum bhujyū bhujyūn
Instrumentalbhujyunā bhujyubhyām bhujyubhiḥ
Dativebhujyave bhujyubhyām bhujyubhyaḥ
Ablativebhujyoḥ bhujyubhyām bhujyubhyaḥ
Genitivebhujyoḥ bhujyvoḥ bhujyūnām
Locativebhujyau bhujyvoḥ bhujyuṣu

Compound bhujyu -

Adverb -bhujyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria