Declension table of ?bhujyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhujyamānam | bhujyamāne | bhujyamānāni |
Vocative | bhujyamāna | bhujyamāne | bhujyamānāni |
Accusative | bhujyamānam | bhujyamāne | bhujyamānāni |
Instrumental | bhujyamānena | bhujyamānābhyām | bhujyamānaiḥ |
Dative | bhujyamānāya | bhujyamānābhyām | bhujyamānebhyaḥ |
Ablative | bhujyamānāt | bhujyamānābhyām | bhujyamānebhyaḥ |
Genitive | bhujyamānasya | bhujyamānayoḥ | bhujyamānānām |
Locative | bhujyamāne | bhujyamānayoḥ | bhujyamāneṣu |