Declension table of ?bhuji

Deva

FeminineSingularDualPlural
Nominativebhujiḥ bhujī bhujayaḥ
Vocativebhuje bhujī bhujayaḥ
Accusativebhujim bhujī bhujīḥ
Instrumentalbhujyā bhujibhyām bhujibhiḥ
Dativebhujyai bhujaye bhujibhyām bhujibhyaḥ
Ablativebhujyāḥ bhujeḥ bhujibhyām bhujibhyaḥ
Genitivebhujyāḥ bhujeḥ bhujyoḥ bhujīnām
Locativebhujyām bhujau bhujyoḥ bhujiṣu

Compound bhuji -

Adverb -bhuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria