Declension table of bhujiṣya

Deva

MasculineSingularDualPlural
Nominativebhujiṣyaḥ bhujiṣyau bhujiṣyāḥ
Vocativebhujiṣya bhujiṣyau bhujiṣyāḥ
Accusativebhujiṣyam bhujiṣyau bhujiṣyān
Instrumentalbhujiṣyeṇa bhujiṣyābhyām bhujiṣyaiḥ bhujiṣyebhiḥ
Dativebhujiṣyāya bhujiṣyābhyām bhujiṣyebhyaḥ
Ablativebhujiṣyāt bhujiṣyābhyām bhujiṣyebhyaḥ
Genitivebhujiṣyasya bhujiṣyayoḥ bhujiṣyāṇām
Locativebhujiṣye bhujiṣyayoḥ bhujiṣyeṣu

Compound bhujiṣya -

Adverb -bhujiṣyam -bhujiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria