सुबन्तावली ?भुजयष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाभुजयष्टिः भुजयष्टी भुजयष्टयः
सम्बोधनम्भुजयष्टे भुजयष्टी भुजयष्टयः
द्वितीयाभुजयष्टिम् भुजयष्टी भुजयष्टीः
तृतीयाभुजयष्ट्या भुजयष्टिभ्याम् भुजयष्टिभिः
चतुर्थीभुजयष्ट्यै भुजयष्टये भुजयष्टिभ्याम् भुजयष्टिभ्यः
पञ्चमीभुजयष्ट्याः भुजयष्टेः भुजयष्टिभ्याम् भुजयष्टिभ्यः
षष्ठीभुजयष्ट्याः भुजयष्टेः भुजयष्ट्योः भुजयष्टीनाम्
सप्तमीभुजयष्ट्याम् भुजयष्टौ भुजयष्ट्योः भुजयष्टिषु

समास भुजयष्टि

अव्यय ॰भुजयष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria