सुबन्तावली ?भुजनगर

Roma

नपुंसकम्एकद्विबहु
प्रथमाभुजनगरम् भुजनगरे भुजनगराणि
सम्बोधनम्भुजनगर भुजनगरे भुजनगराणि
द्वितीयाभुजनगरम् भुजनगरे भुजनगराणि
तृतीयाभुजनगरेण भुजनगराभ्याम् भुजनगरैः
चतुर्थीभुजनगराय भुजनगराभ्याम् भुजनगरेभ्यः
पञ्चमीभुजनगरात् भुजनगराभ्याम् भुजनगरेभ्यः
षष्ठीभुजनगरस्य भुजनगरयोः भुजनगराणाम्
सप्तमीभुजनगरे भुजनगरयोः भुजनगरेषु

समास भुजनगर

अव्यय ॰भुजनगरम् ॰भुजनगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria