Declension table of ?bhujagarāja

Deva

MasculineSingularDualPlural
Nominativebhujagarājaḥ bhujagarājau bhujagarājāḥ
Vocativebhujagarāja bhujagarājau bhujagarājāḥ
Accusativebhujagarājam bhujagarājau bhujagarājān
Instrumentalbhujagarājena bhujagarājābhyām bhujagarājaiḥ bhujagarājebhiḥ
Dativebhujagarājāya bhujagarājābhyām bhujagarājebhyaḥ
Ablativebhujagarājāt bhujagarājābhyām bhujagarājebhyaḥ
Genitivebhujagarājasya bhujagarājayoḥ bhujagarājānām
Locativebhujagarāje bhujagarājayoḥ bhujagarājeṣu

Compound bhujagarāja -

Adverb -bhujagarājam -bhujagarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria