सुबन्तावली ?भुजगदारण

Roma

पुमान्एकद्विबहु
प्रथमाभुजगदारणः भुजगदारणौ भुजगदारणाः
सम्बोधनम्भुजगदारण भुजगदारणौ भुजगदारणाः
द्वितीयाभुजगदारणम् भुजगदारणौ भुजगदारणान्
तृतीयाभुजगदारणेन भुजगदारणाभ्याम् भुजगदारणैः भुजगदारणेभिः
चतुर्थीभुजगदारणाय भुजगदारणाभ्याम् भुजगदारणेभ्यः
पञ्चमीभुजगदारणात् भुजगदारणाभ्याम् भुजगदारणेभ्यः
षष्ठीभुजगदारणस्य भुजगदारणयोः भुजगदारणानाम्
सप्तमीभुजगदारणे भुजगदारणयोः भुजगदारणेषु

समास भुजगदारण

अव्यय ॰भुजगदारणम् ॰भुजगदारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria