सुबन्तावली ?भुजबलिन्

Roma

पुमान्एकद्विबहु
प्रथमाभुजबली भुजबलिनौ भुजबलिनः
सम्बोधनम्भुजबलिन् भुजबलिनौ भुजबलिनः
द्वितीयाभुजबलिनम् भुजबलिनौ भुजबलिनः
तृतीयाभुजबलिना भुजबलिभ्याम् भुजबलिभिः
चतुर्थीभुजबलिने भुजबलिभ्याम् भुजबलिभ्यः
पञ्चमीभुजबलिनः भुजबलिभ्याम् भुजबलिभ्यः
षष्ठीभुजबलिनः भुजबलिनोः भुजबलिनाम्
सप्तमीभुजबलिनि भुजबलिनोः भुजबलिषु

समास भुजबलि

अव्यय ॰भुजबलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria