सुबन्तावली ?भुजबलभीम

Roma

पुमान्एकद्विबहु
प्रथमाभुजबलभीमः भुजबलभीमौ भुजबलभीमाः
सम्बोधनम्भुजबलभीम भुजबलभीमौ भुजबलभीमाः
द्वितीयाभुजबलभीमम् भुजबलभीमौ भुजबलभीमान्
तृतीयाभुजबलभीमेन भुजबलभीमाभ्याम् भुजबलभीमैः भुजबलभीमेभिः
चतुर्थीभुजबलभीमाय भुजबलभीमाभ्याम् भुजबलभीमेभ्यः
पञ्चमीभुजबलभीमात् भुजबलभीमाभ्याम् भुजबलभीमेभ्यः
षष्ठीभुजबलभीमस्य भुजबलभीमयोः भुजबलभीमानाम्
सप्तमीभुजबलभीमे भुजबलभीमयोः भुजबलभीमेषु

समास भुजबलभीम

अव्यय ॰भुजबलभीमम् ॰भुजबलभीमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria