Declension table of ?bhujāpīḍa

Deva

MasculineSingularDualPlural
Nominativebhujāpīḍaḥ bhujāpīḍau bhujāpīḍāḥ
Vocativebhujāpīḍa bhujāpīḍau bhujāpīḍāḥ
Accusativebhujāpīḍam bhujāpīḍau bhujāpīḍān
Instrumentalbhujāpīḍena bhujāpīḍābhyām bhujāpīḍaiḥ bhujāpīḍebhiḥ
Dativebhujāpīḍāya bhujāpīḍābhyām bhujāpīḍebhyaḥ
Ablativebhujāpīḍāt bhujāpīḍābhyām bhujāpīḍebhyaḥ
Genitivebhujāpīḍasya bhujāpīḍayoḥ bhujāpīḍānām
Locativebhujāpīḍe bhujāpīḍayoḥ bhujāpīḍeṣu

Compound bhujāpīḍa -

Adverb -bhujāpīḍam -bhujāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria