Declension table of ?bhujāmūla

Deva

NeuterSingularDualPlural
Nominativebhujāmūlam bhujāmūle bhujāmūlāni
Vocativebhujāmūla bhujāmūle bhujāmūlāni
Accusativebhujāmūlam bhujāmūle bhujāmūlāni
Instrumentalbhujāmūlena bhujāmūlābhyām bhujāmūlaiḥ
Dativebhujāmūlāya bhujāmūlābhyām bhujāmūlebhyaḥ
Ablativebhujāmūlāt bhujāmūlābhyām bhujāmūlebhyaḥ
Genitivebhujāmūlasya bhujāmūlayoḥ bhujāmūlānām
Locativebhujāmūle bhujāmūlayoḥ bhujāmūleṣu

Compound bhujāmūla -

Adverb -bhujāmūlam -bhujāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria