Declension table of ?bhujāmadhya

Deva

NeuterSingularDualPlural
Nominativebhujāmadhyam bhujāmadhye bhujāmadhyāni
Vocativebhujāmadhya bhujāmadhye bhujāmadhyāni
Accusativebhujāmadhyam bhujāmadhye bhujāmadhyāni
Instrumentalbhujāmadhyena bhujāmadhyābhyām bhujāmadhyaiḥ
Dativebhujāmadhyāya bhujāmadhyābhyām bhujāmadhyebhyaḥ
Ablativebhujāmadhyāt bhujāmadhyābhyām bhujāmadhyebhyaḥ
Genitivebhujāmadhyasya bhujāmadhyayoḥ bhujāmadhyānām
Locativebhujāmadhye bhujāmadhyayoḥ bhujāmadhyeṣu

Compound bhujāmadhya -

Adverb -bhujāmadhyam -bhujāmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria