Declension table of bhuja

Deva

MasculineSingularDualPlural
Nominativebhujaḥ bhujau bhujāḥ
Vocativebhuja bhujau bhujāḥ
Accusativebhujam bhujau bhujān
Instrumentalbhujena bhujābhyām bhujaiḥ bhujebhiḥ
Dativebhujāya bhujābhyām bhujebhyaḥ
Ablativebhujāt bhujābhyām bhujebhyaḥ
Genitivebhujasya bhujayoḥ bhujānām
Locativebhuje bhujayoḥ bhujeṣu

Compound bhuja -

Adverb -bhujam -bhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria