Declension table of ?bhujaṅgaśatru

Deva

MasculineSingularDualPlural
Nominativebhujaṅgaśatruḥ bhujaṅgaśatrū bhujaṅgaśatravaḥ
Vocativebhujaṅgaśatro bhujaṅgaśatrū bhujaṅgaśatravaḥ
Accusativebhujaṅgaśatrum bhujaṅgaśatrū bhujaṅgaśatrūn
Instrumentalbhujaṅgaśatruṇā bhujaṅgaśatrubhyām bhujaṅgaśatrubhiḥ
Dativebhujaṅgaśatrave bhujaṅgaśatrubhyām bhujaṅgaśatrubhyaḥ
Ablativebhujaṅgaśatroḥ bhujaṅgaśatrubhyām bhujaṅgaśatrubhyaḥ
Genitivebhujaṅgaśatroḥ bhujaṅgaśatrvoḥ bhujaṅgaśatrūṇām
Locativebhujaṅgaśatrau bhujaṅgaśatrvoḥ bhujaṅgaśatruṣu

Compound bhujaṅgaśatru -

Adverb -bhujaṅgaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria