सुबन्तावली ?भुजङ्गसङ्गता

Roma

स्त्रीएकद्विबहु
प्रथमाभुजङ्गसङ्गता भुजङ्गसङ्गते भुजङ्गसङ्गताः
सम्बोधनम्भुजङ्गसङ्गते भुजङ्गसङ्गते भुजङ्गसङ्गताः
द्वितीयाभुजङ्गसङ्गताम् भुजङ्गसङ्गते भुजङ्गसङ्गताः
तृतीयाभुजङ्गसङ्गतया भुजङ्गसङ्गताभ्याम् भुजङ्गसङ्गताभिः
चतुर्थीभुजङ्गसङ्गतायै भुजङ्गसङ्गताभ्याम् भुजङ्गसङ्गताभ्यः
पञ्चमीभुजङ्गसङ्गतायाः भुजङ्गसङ्गताभ्याम् भुजङ्गसङ्गताभ्यः
षष्ठीभुजङ्गसङ्गतायाः भुजङ्गसङ्गतयोः भुजङ्गसङ्गतानाम्
सप्तमीभुजङ्गसङ्गतायाम् भुजङ्गसङ्गतयोः भुजङ्गसङ्गतासु

अव्यय ॰भुजङ्गसङ्गतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria