Declension table of ?bhujaṅgaprayātastotra

Deva

NeuterSingularDualPlural
Nominativebhujaṅgaprayātastotram bhujaṅgaprayātastotre bhujaṅgaprayātastotrāṇi
Vocativebhujaṅgaprayātastotra bhujaṅgaprayātastotre bhujaṅgaprayātastotrāṇi
Accusativebhujaṅgaprayātastotram bhujaṅgaprayātastotre bhujaṅgaprayātastotrāṇi
Instrumentalbhujaṅgaprayātastotreṇa bhujaṅgaprayātastotrābhyām bhujaṅgaprayātastotraiḥ
Dativebhujaṅgaprayātastotrāya bhujaṅgaprayātastotrābhyām bhujaṅgaprayātastotrebhyaḥ
Ablativebhujaṅgaprayātastotrāt bhujaṅgaprayātastotrābhyām bhujaṅgaprayātastotrebhyaḥ
Genitivebhujaṅgaprayātastotrasya bhujaṅgaprayātastotrayoḥ bhujaṅgaprayātastotrāṇām
Locativebhujaṅgaprayātastotre bhujaṅgaprayātastotrayoḥ bhujaṅgaprayātastotreṣu

Compound bhujaṅgaprayātastotra -

Adverb -bhujaṅgaprayātastotram -bhujaṅgaprayātastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria