Declension table of ?bhujaṅgaprayātāṣṭaka

Deva

NeuterSingularDualPlural
Nominativebhujaṅgaprayātāṣṭakam bhujaṅgaprayātāṣṭake bhujaṅgaprayātāṣṭakāni
Vocativebhujaṅgaprayātāṣṭaka bhujaṅgaprayātāṣṭake bhujaṅgaprayātāṣṭakāni
Accusativebhujaṅgaprayātāṣṭakam bhujaṅgaprayātāṣṭake bhujaṅgaprayātāṣṭakāni
Instrumentalbhujaṅgaprayātāṣṭakena bhujaṅgaprayātāṣṭakābhyām bhujaṅgaprayātāṣṭakaiḥ
Dativebhujaṅgaprayātāṣṭakāya bhujaṅgaprayātāṣṭakābhyām bhujaṅgaprayātāṣṭakebhyaḥ
Ablativebhujaṅgaprayātāṣṭakāt bhujaṅgaprayātāṣṭakābhyām bhujaṅgaprayātāṣṭakebhyaḥ
Genitivebhujaṅgaprayātāṣṭakasya bhujaṅgaprayātāṣṭakayoḥ bhujaṅgaprayātāṣṭakānām
Locativebhujaṅgaprayātāṣṭake bhujaṅgaprayātāṣṭakayoḥ bhujaṅgaprayātāṣṭakeṣu

Compound bhujaṅgaprayātāṣṭaka -

Adverb -bhujaṅgaprayātāṣṭakam -bhujaṅgaprayātāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria