Declension table of ?bhujaṅgadīrghā

Deva

FeminineSingularDualPlural
Nominativebhujaṅgadīrghā bhujaṅgadīrghe bhujaṅgadīrghāḥ
Vocativebhujaṅgadīrghe bhujaṅgadīrghe bhujaṅgadīrghāḥ
Accusativebhujaṅgadīrghām bhujaṅgadīrghe bhujaṅgadīrghāḥ
Instrumentalbhujaṅgadīrghayā bhujaṅgadīrghābhyām bhujaṅgadīrghābhiḥ
Dativebhujaṅgadīrghāyai bhujaṅgadīrghābhyām bhujaṅgadīrghābhyaḥ
Ablativebhujaṅgadīrghāyāḥ bhujaṅgadīrghābhyām bhujaṅgadīrghābhyaḥ
Genitivebhujaṅgadīrghāyāḥ bhujaṅgadīrghayoḥ bhujaṅgadīrghāṇām
Locativebhujaṅgadīrghāyām bhujaṅgadīrghayoḥ bhujaṅgadīrghāsu

Adverb -bhujaṅgadīrgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria