Declension table of bhujaṅga

Deva

MasculineSingularDualPlural
Nominativebhujaṅgaḥ bhujaṅgau bhujaṅgāḥ
Vocativebhujaṅga bhujaṅgau bhujaṅgāḥ
Accusativebhujaṅgam bhujaṅgau bhujaṅgān
Instrumentalbhujaṅgena bhujaṅgābhyām bhujaṅgaiḥ bhujaṅgebhiḥ
Dativebhujaṅgāya bhujaṅgābhyām bhujaṅgebhyaḥ
Ablativebhujaṅgāt bhujaṅgābhyām bhujaṅgebhyaḥ
Genitivebhujaṅgasya bhujaṅgayoḥ bhujaṅgānām
Locativebhujaṅge bhujaṅgayoḥ bhujaṅgeṣu

Compound bhujaṅga -

Adverb -bhujaṅgam -bhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria