Declension table of ?bhugnavat

Deva

MasculineSingularDualPlural
Nominativebhugnavān bhugnavantau bhugnavantaḥ
Vocativebhugnavan bhugnavantau bhugnavantaḥ
Accusativebhugnavantam bhugnavantau bhugnavataḥ
Instrumentalbhugnavatā bhugnavadbhyām bhugnavadbhiḥ
Dativebhugnavate bhugnavadbhyām bhugnavadbhyaḥ
Ablativebhugnavataḥ bhugnavadbhyām bhugnavadbhyaḥ
Genitivebhugnavataḥ bhugnavatoḥ bhugnavatām
Locativebhugnavati bhugnavatoḥ bhugnavatsu

Compound bhugnavat -

Adverb -bhugnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria