Declension table of bhugna

Deva

NeuterSingularDualPlural
Nominativebhugnam bhugne bhugnāni
Vocativebhugna bhugne bhugnāni
Accusativebhugnam bhugne bhugnāni
Instrumentalbhugnena bhugnābhyām bhugnaiḥ
Dativebhugnāya bhugnābhyām bhugnebhyaḥ
Ablativebhugnāt bhugnābhyām bhugnebhyaḥ
Genitivebhugnasya bhugnayoḥ bhugnānām
Locativebhugne bhugnayoḥ bhugneṣu

Compound bhugna -

Adverb -bhugnam -bhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria