सुबन्तावली ?भुण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभुण्डिष्यन्ती भुण्डिष्यन्त्यौ भुण्डिष्यन्त्यः
सम्बोधनम्भुण्डिष्यन्ति भुण्डिष्यन्त्यौ भुण्डिष्यन्त्यः
द्वितीयाभुण्डिष्यन्तीम् भुण्डिष्यन्त्यौ भुण्डिष्यन्तीः
तृतीयाभुण्डिष्यन्त्या भुण्डिष्यन्तीभ्याम् भुण्डिष्यन्तीभिः
चतुर्थीभुण्डिष्यन्त्यै भुण्डिष्यन्तीभ्याम् भुण्डिष्यन्तीभ्यः
पञ्चमीभुण्डिष्यन्त्याः भुण्डिष्यन्तीभ्याम् भुण्डिष्यन्तीभ्यः
षष्ठीभुण्डिष्यन्त्याः भुण्डिष्यन्त्योः भुण्डिष्यन्तीनाम्
सप्तमीभुण्डिष्यन्त्याम् भुण्डिष्यन्त्योः भुण्डिष्यन्तीषु

समास भुण्डिष्यन्ति भुण्डिष्यन्ती

अव्यय ॰भुण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria