सुबन्तावली ?भुण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभुण्डिष्यमाणः भुण्डिष्यमाणौ भुण्डिष्यमाणाः
सम्बोधनम्भुण्डिष्यमाण भुण्डिष्यमाणौ भुण्डिष्यमाणाः
द्वितीयाभुण्डिष्यमाणम् भुण्डिष्यमाणौ भुण्डिष्यमाणान्
तृतीयाभुण्डिष्यमाणेन भुण्डिष्यमाणाभ्याम् भुण्डिष्यमाणैः भुण्डिष्यमाणेभिः
चतुर्थीभुण्डिष्यमाणाय भुण्डिष्यमाणाभ्याम् भुण्डिष्यमाणेभ्यः
पञ्चमीभुण्डिष्यमाणात् भुण्डिष्यमाणाभ्याम् भुण्डिष्यमाणेभ्यः
षष्ठीभुण्डिष्यमाणस्य भुण्डिष्यमाणयोः भुण्डिष्यमाणानाम्
सप्तमीभुण्डिष्यमाणे भुण्डिष्यमाणयोः भुण्डिष्यमाणेषु

समास भुण्डिष्यमाण

अव्यय ॰भुण्डिष्यमाणम् ॰भुण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria