Declension table of ?bhuñjatī

Deva

FeminineSingularDualPlural
Nominativebhuñjatī bhuñjatyau bhuñjatyaḥ
Vocativebhuñjati bhuñjatyau bhuñjatyaḥ
Accusativebhuñjatīm bhuñjatyau bhuñjatīḥ
Instrumentalbhuñjatyā bhuñjatībhyām bhuñjatībhiḥ
Dativebhuñjatyai bhuñjatībhyām bhuñjatībhyaḥ
Ablativebhuñjatyāḥ bhuñjatībhyām bhuñjatībhyaḥ
Genitivebhuñjatyāḥ bhuñjatyoḥ bhuñjatīnām
Locativebhuñjatyām bhuñjatyoḥ bhuñjatīṣu

Compound bhuñjati - bhuñjatī -

Adverb -bhuñjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria