Declension table of ?bhuñjāpya

Deva

MasculineSingularDualPlural
Nominativebhuñjāpyaḥ bhuñjāpyau bhuñjāpyāḥ
Vocativebhuñjāpya bhuñjāpyau bhuñjāpyāḥ
Accusativebhuñjāpyam bhuñjāpyau bhuñjāpyān
Instrumentalbhuñjāpyena bhuñjāpyābhyām bhuñjāpyaiḥ bhuñjāpyebhiḥ
Dativebhuñjāpyāya bhuñjāpyābhyām bhuñjāpyebhyaḥ
Ablativebhuñjāpyāt bhuñjāpyābhyām bhuñjāpyebhyaḥ
Genitivebhuñjāpyasya bhuñjāpyayoḥ bhuñjāpyānām
Locativebhuñjāpye bhuñjāpyayoḥ bhuñjāpyeṣu

Compound bhuñjāpya -

Adverb -bhuñjāpyam -bhuñjāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria