Declension table of ?bhuñjāpita

Deva

NeuterSingularDualPlural
Nominativebhuñjāpitam bhuñjāpite bhuñjāpitāni
Vocativebhuñjāpita bhuñjāpite bhuñjāpitāni
Accusativebhuñjāpitam bhuñjāpite bhuñjāpitāni
Instrumentalbhuñjāpitena bhuñjāpitābhyām bhuñjāpitaiḥ
Dativebhuñjāpitāya bhuñjāpitābhyām bhuñjāpitebhyaḥ
Ablativebhuñjāpitāt bhuñjāpitābhyām bhuñjāpitebhyaḥ
Genitivebhuñjāpitasya bhuñjāpitayoḥ bhuñjāpitānām
Locativebhuñjāpite bhuñjāpitayoḥ bhuñjāpiteṣu

Compound bhuñjāpita -

Adverb -bhuñjāpitam -bhuñjāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria