सुबन्तावली ?भुञ्जापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभुञ्जापयितव्यः भुञ्जापयितव्यौ भुञ्जापयितव्याः
सम्बोधनम्भुञ्जापयितव्य भुञ्जापयितव्यौ भुञ्जापयितव्याः
द्वितीयाभुञ्जापयितव्यम् भुञ्जापयितव्यौ भुञ्जापयितव्यान्
तृतीयाभुञ्जापयितव्येन भुञ्जापयितव्याभ्याम् भुञ्जापयितव्यैः भुञ्जापयितव्येभिः
चतुर्थीभुञ्जापयितव्याय भुञ्जापयितव्याभ्याम् भुञ्जापयितव्येभ्यः
पञ्चमीभुञ्जापयितव्यात् भुञ्जापयितव्याभ्याम् भुञ्जापयितव्येभ्यः
षष्ठीभुञ्जापयितव्यस्य भुञ्जापयितव्ययोः भुञ्जापयितव्यानाम्
सप्तमीभुञ्जापयितव्ये भुञ्जापयितव्ययोः भुञ्जापयितव्येषु

समास भुञ्जापयितव्य

अव्यय ॰भुञ्जापयितव्यम् ॰भुञ्जापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria