सुबन्तावली ?भुञ्जापयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाभुञ्जापयिष्यन् भुञ्जापयिष्यन्तौ भुञ्जापयिष्यन्तः
सम्बोधनम्भुञ्जापयिष्यन् भुञ्जापयिष्यन्तौ भुञ्जापयिष्यन्तः
द्वितीयाभुञ्जापयिष्यन्तम् भुञ्जापयिष्यन्तौ भुञ्जापयिष्यतः
तृतीयाभुञ्जापयिष्यता भुञ्जापयिष्यद्भ्याम् भुञ्जापयिष्यद्भिः
चतुर्थीभुञ्जापयिष्यते भुञ्जापयिष्यद्भ्याम् भुञ्जापयिष्यद्भ्यः
पञ्चमीभुञ्जापयिष्यतः भुञ्जापयिष्यद्भ्याम् भुञ्जापयिष्यद्भ्यः
षष्ठीभुञ्जापयिष्यतः भुञ्जापयिष्यतोः भुञ्जापयिष्यताम्
सप्तमीभुञ्जापयिष्यति भुञ्जापयिष्यतोः भुञ्जापयिष्यत्सु

समास भुञ्जापयिष्यत्

अव्यय ॰भुञ्जापयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria