Declension table of ?bhuñjāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhuñjāpayiṣyan bhuñjāpayiṣyantau bhuñjāpayiṣyantaḥ
Vocativebhuñjāpayiṣyan bhuñjāpayiṣyantau bhuñjāpayiṣyantaḥ
Accusativebhuñjāpayiṣyantam bhuñjāpayiṣyantau bhuñjāpayiṣyataḥ
Instrumentalbhuñjāpayiṣyatā bhuñjāpayiṣyadbhyām bhuñjāpayiṣyadbhiḥ
Dativebhuñjāpayiṣyate bhuñjāpayiṣyadbhyām bhuñjāpayiṣyadbhyaḥ
Ablativebhuñjāpayiṣyataḥ bhuñjāpayiṣyadbhyām bhuñjāpayiṣyadbhyaḥ
Genitivebhuñjāpayiṣyataḥ bhuñjāpayiṣyatoḥ bhuñjāpayiṣyatām
Locativebhuñjāpayiṣyati bhuñjāpayiṣyatoḥ bhuñjāpayiṣyatsu

Compound bhuñjāpayiṣyat -

Adverb -bhuñjāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria