सुबन्तावली ?भुञ्जापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभुञ्जापयिष्यन्ती भुञ्जापयिष्यन्त्यौ भुञ्जापयिष्यन्त्यः
सम्बोधनम्भुञ्जापयिष्यन्ति भुञ्जापयिष्यन्त्यौ भुञ्जापयिष्यन्त्यः
द्वितीयाभुञ्जापयिष्यन्तीम् भुञ्जापयिष्यन्त्यौ भुञ्जापयिष्यन्तीः
तृतीयाभुञ्जापयिष्यन्त्या भुञ्जापयिष्यन्तीभ्याम् भुञ्जापयिष्यन्तीभिः
चतुर्थीभुञ्जापयिष्यन्त्यै भुञ्जापयिष्यन्तीभ्याम् भुञ्जापयिष्यन्तीभ्यः
पञ्चमीभुञ्जापयिष्यन्त्याः भुञ्जापयिष्यन्तीभ्याम् भुञ्जापयिष्यन्तीभ्यः
षष्ठीभुञ्जापयिष्यन्त्याः भुञ्जापयिष्यन्त्योः भुञ्जापयिष्यन्तीनाम्
सप्तमीभुञ्जापयिष्यन्त्याम् भुञ्जापयिष्यन्त्योः भुञ्जापयिष्यन्तीषु

समास भुञ्जापयिष्यन्ति भुञ्जापयिष्यन्ती

अव्यय ॰भुञ्जापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria