Declension table of ?bhuñjāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhuñjāpayiṣyantī bhuñjāpayiṣyantyau bhuñjāpayiṣyantyaḥ
Vocativebhuñjāpayiṣyanti bhuñjāpayiṣyantyau bhuñjāpayiṣyantyaḥ
Accusativebhuñjāpayiṣyantīm bhuñjāpayiṣyantyau bhuñjāpayiṣyantīḥ
Instrumentalbhuñjāpayiṣyantyā bhuñjāpayiṣyantībhyām bhuñjāpayiṣyantībhiḥ
Dativebhuñjāpayiṣyantyai bhuñjāpayiṣyantībhyām bhuñjāpayiṣyantībhyaḥ
Ablativebhuñjāpayiṣyantyāḥ bhuñjāpayiṣyantībhyām bhuñjāpayiṣyantībhyaḥ
Genitivebhuñjāpayiṣyantyāḥ bhuñjāpayiṣyantyoḥ bhuñjāpayiṣyantīnām
Locativebhuñjāpayiṣyantyām bhuñjāpayiṣyantyoḥ bhuñjāpayiṣyantīṣu

Compound bhuñjāpayiṣyanti - bhuñjāpayiṣyantī -

Adverb -bhuñjāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria