Declension table of ?bhuñjāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhuñjāpayiṣyamāṇā bhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇāḥ
Vocativebhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇāḥ
Accusativebhuñjāpayiṣyamāṇām bhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇāḥ
Instrumentalbhuñjāpayiṣyamāṇayā bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇābhiḥ
Dativebhuñjāpayiṣyamāṇāyai bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇābhyaḥ
Ablativebhuñjāpayiṣyamāṇāyāḥ bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇābhyaḥ
Genitivebhuñjāpayiṣyamāṇāyāḥ bhuñjāpayiṣyamāṇayoḥ bhuñjāpayiṣyamāṇānām
Locativebhuñjāpayiṣyamāṇāyām bhuñjāpayiṣyamāṇayoḥ bhuñjāpayiṣyamāṇāsu

Adverb -bhuñjāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria