Declension table of ?bhuñjāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhuñjāpayiṣyamāṇaḥ bhuñjāpayiṣyamāṇau bhuñjāpayiṣyamāṇāḥ
Vocativebhuñjāpayiṣyamāṇa bhuñjāpayiṣyamāṇau bhuñjāpayiṣyamāṇāḥ
Accusativebhuñjāpayiṣyamāṇam bhuñjāpayiṣyamāṇau bhuñjāpayiṣyamāṇān
Instrumentalbhuñjāpayiṣyamāṇena bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇaiḥ bhuñjāpayiṣyamāṇebhiḥ
Dativebhuñjāpayiṣyamāṇāya bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇebhyaḥ
Ablativebhuñjāpayiṣyamāṇāt bhuñjāpayiṣyamāṇābhyām bhuñjāpayiṣyamāṇebhyaḥ
Genitivebhuñjāpayiṣyamāṇasya bhuñjāpayiṣyamāṇayoḥ bhuñjāpayiṣyamāṇānām
Locativebhuñjāpayiṣyamāṇe bhuñjāpayiṣyamāṇayoḥ bhuñjāpayiṣyamāṇeṣu

Compound bhuñjāpayiṣyamāṇa -

Adverb -bhuñjāpayiṣyamāṇam -bhuñjāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria