Declension table of ?bhuñjāpayantī

Deva

FeminineSingularDualPlural
Nominativebhuñjāpayantī bhuñjāpayantyau bhuñjāpayantyaḥ
Vocativebhuñjāpayanti bhuñjāpayantyau bhuñjāpayantyaḥ
Accusativebhuñjāpayantīm bhuñjāpayantyau bhuñjāpayantīḥ
Instrumentalbhuñjāpayantyā bhuñjāpayantībhyām bhuñjāpayantībhiḥ
Dativebhuñjāpayantyai bhuñjāpayantībhyām bhuñjāpayantībhyaḥ
Ablativebhuñjāpayantyāḥ bhuñjāpayantībhyām bhuñjāpayantībhyaḥ
Genitivebhuñjāpayantyāḥ bhuñjāpayantyoḥ bhuñjāpayantīnām
Locativebhuñjāpayantyām bhuñjāpayantyoḥ bhuñjāpayantīṣu

Compound bhuñjāpayanti - bhuñjāpayantī -

Adverb -bhuñjāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria