Declension table of bhuñjāna

Deva

NeuterSingularDualPlural
Nominativebhuñjānam bhuñjāne bhuñjānāni
Vocativebhuñjāna bhuñjāne bhuñjānāni
Accusativebhuñjānam bhuñjāne bhuñjānāni
Instrumentalbhuñjānena bhuñjānābhyām bhuñjānaiḥ
Dativebhuñjānāya bhuñjānābhyām bhuñjānebhyaḥ
Ablativebhuñjānāt bhuñjānābhyām bhuñjānebhyaḥ
Genitivebhuñjānasya bhuñjānayoḥ bhuñjānānām
Locativebhuñjāne bhuñjānayoḥ bhuñjāneṣu

Compound bhuñjāna -

Adverb -bhuñjānam -bhuñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria