सुबन्तावली ?भ्रूकुटीबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाभ्रूकुटीबन्धः भ्रूकुटीबन्धौ भ्रूकुटीबन्धाः
सम्बोधनम्भ्रूकुटीबन्ध भ्रूकुटीबन्धौ भ्रूकुटीबन्धाः
द्वितीयाभ्रूकुटीबन्धम् भ्रूकुटीबन्धौ भ्रूकुटीबन्धान्
तृतीयाभ्रूकुटीबन्धेन भ्रूकुटीबन्धाभ्याम् भ्रूकुटीबन्धैः भ्रूकुटीबन्धेभिः
चतुर्थीभ्रूकुटीबन्धाय भ्रूकुटीबन्धाभ्याम् भ्रूकुटीबन्धेभ्यः
पञ्चमीभ्रूकुटीबन्धात् भ्रूकुटीबन्धाभ्याम् भ्रूकुटीबन्धेभ्यः
षष्ठीभ्रूकुटीबन्धस्य भ्रूकुटीबन्धयोः भ्रूकुटीबन्धानाम्
सप्तमीभ्रूकुटीबन्धे भ्रूकुटीबन्धयोः भ्रूकुटीबन्धेषु

समास भ्रूकुटीबन्ध

अव्यय ॰भ्रूकुटीबन्धम् ॰भ्रूकुटीबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria