Declension table of ?bhrūkṣepālāpa

Deva

MasculineSingularDualPlural
Nominativebhrūkṣepālāpaḥ bhrūkṣepālāpau bhrūkṣepālāpāḥ
Vocativebhrūkṣepālāpa bhrūkṣepālāpau bhrūkṣepālāpāḥ
Accusativebhrūkṣepālāpam bhrūkṣepālāpau bhrūkṣepālāpān
Instrumentalbhrūkṣepālāpena bhrūkṣepālāpābhyām bhrūkṣepālāpaiḥ bhrūkṣepālāpebhiḥ
Dativebhrūkṣepālāpāya bhrūkṣepālāpābhyām bhrūkṣepālāpebhyaḥ
Ablativebhrūkṣepālāpāt bhrūkṣepālāpābhyām bhrūkṣepālāpebhyaḥ
Genitivebhrūkṣepālāpasya bhrūkṣepālāpayoḥ bhrūkṣepālāpānām
Locativebhrūkṣepālāpe bhrūkṣepālāpayoḥ bhrūkṣepālāpeṣu

Compound bhrūkṣepālāpa -

Adverb -bhrūkṣepālāpam -bhrūkṣepālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria