सुबन्तावली ?भ्रूणितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | भ्रूणितवती | भ्रूणितवत्यौ | भ्रूणितवत्यः |
सम्बोधनम् | भ्रूणितवति | भ्रूणितवत्यौ | भ्रूणितवत्यः |
द्वितीया | भ्रूणितवतीम् | भ्रूणितवत्यौ | भ्रूणितवतीः |
तृतीया | भ्रूणितवत्या | भ्रूणितवतीभ्याम् | भ्रूणितवतीभिः |
चतुर्थी | भ्रूणितवत्यै | भ्रूणितवतीभ्याम् | भ्रूणितवतीभ्यः |
पञ्चमी | भ्रूणितवत्याः | भ्रूणितवतीभ्याम् | भ्रूणितवतीभ्यः |
षष्ठी | भ्रूणितवत्याः | भ्रूणितवत्योः | भ्रूणितवतीनाम् |
सप्तमी | भ्रूणितवत्याम् | भ्रूणितवत्योः | भ्रूणितवतीषु |