सुबन्तावली ?भ्रूणयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | भ्रूणयितव्या | भ्रूणयितव्ये | भ्रूणयितव्याः |
सम्बोधनम् | भ्रूणयितव्ये | भ्रूणयितव्ये | भ्रूणयितव्याः |
द्वितीया | भ्रूणयितव्याम् | भ्रूणयितव्ये | भ्रूणयितव्याः |
तृतीया | भ्रूणयितव्यया | भ्रूणयितव्याभ्याम् | भ्रूणयितव्याभिः |
चतुर्थी | भ्रूणयितव्यायै | भ्रूणयितव्याभ्याम् | भ्रूणयितव्याभ्यः |
पञ्चमी | भ्रूणयितव्यायाः | भ्रूणयितव्याभ्याम् | भ्रूणयितव्याभ्यः |
षष्ठी | भ्रूणयितव्यायाः | भ्रूणयितव्ययोः | भ्रूणयितव्यानाम् |
सप्तमी | भ्रूणयितव्यायाम् | भ्रूणयितव्ययोः | भ्रूणयितव्यासु |