सुबन्तावली ?भ्रूणयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | भ्रूणयितव्यः | भ्रूणयितव्यौ | भ्रूणयितव्याः |
सम्बोधनम् | भ्रूणयितव्य | भ्रूणयितव्यौ | भ्रूणयितव्याः |
द्वितीया | भ्रूणयितव्यम् | भ्रूणयितव्यौ | भ्रूणयितव्यान् |
तृतीया | भ्रूणयितव्येन | भ्रूणयितव्याभ्याम् | भ्रूणयितव्यैः भ्रूणयितव्येभिः |
चतुर्थी | भ्रूणयितव्याय | भ्रूणयितव्याभ्याम् | भ्रूणयितव्येभ्यः |
पञ्चमी | भ्रूणयितव्यात् | भ्रूणयितव्याभ्याम् | भ्रूणयितव्येभ्यः |
षष्ठी | भ्रूणयितव्यस्य | भ्रूणयितव्ययोः | भ्रूणयितव्यानाम् |
सप्तमी | भ्रूणयितव्ये | भ्रूणयितव्ययोः | भ्रूणयितव्येषु |